A 587-9 Gatibuddhisūtravicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 587/9
Title: Gatibuddhisūtravicāra
Dimensions: 32.5 x 13.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4055
Remarks:


Reel No. A 587-9

Inventory No.: 22450

Reel No.: A 0587/09

Title Gatibuddhisūtravicāra

Author Kṛṣṇarāma

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State complete

Folios 4

Lines per Folio 13–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gati. sūtrārthaḥ. and in the lower right-hand margin under the word rāmacandraḥ

Place of Copying Kāśī, Cauleśvaraghaṭṭa

King

Place of Deposit NAK

Accession No. 5/4055

Manuscript Features

The text is a commentary on gatibuddhipratyavasānārthaśabdakarmākarmakāṇām api karttā sa ṇau (Pā. 1. 4. 52) sūtra.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

satve nivisate iti | niviśate ʼyaitīti kādācitkatvam |

tena jātikāraṇaṃ kadācitkatvaṃ vyādhyāder apīti tadbādhakasyāpi guṇavacanatvaṃ syād ata utpādyādyātvārthakam ādheyaś cākriyājaś ceti | nityavyādher abhāvād vyāvṛttiḥ guṇe tu pākajatvenotpādyatvam | nityadravyam ādāyānutpādyatvam | utpādyatvaṃ prāgabhāvepīmata ubhayoḥ pādānam | nānājītimatve kārapratītiviṣayatvārthakaṃ pṛthag ity ādi | bālatvayuvatvādikaṃ jātir iti mate saṃjñāvyāvṛttaye tat | anena dravyatvavyāvṛttiḥ gavādiṣu nānājātīyeṣu dravyam ity ekākārapratītiḥ (exp. 3t1–4)

End

sarvaṃ cedaṃ prakṛtasūtre hetumati ceti sūtre ākaḍārasūtre ca bhāṣyakaiyyaṭodyotādiṣu spaṣṭam iti sarvam anavadyaṃ śivam | śubhaṃ bhūyāt sarvadā || (exp. 237v12–13)

Colophon

govindarāmaputreṇa kṛṣṇarāmeṇa dhīmatā ||

kṛtasumanasāṃ prītyai gatisūtrārthanirṇayaḥ || 1 ||

śrīmadyādavaśivarāmau prapitāmahapitāmahau natvā ||

paṇḍitaikaśeṣaśeṣau kriyate gatisūtramīmāṃsā || 2 ||

śrīsamvat 18 śrāvaṇa vadi 1 roja 4 likhitam idaṃ kāśyām || || cauleśvaraghaṭṭe || || śubham | (exp. 237v13–15)

Microfilm Details

Reel No.:A 0587/09

Date of Filming 29-05-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-02-2010

Bibliography